दुहा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुहा
दुहे
दुहाः
सम्बोधन
दुहे
दुहे
दुहाः
द्वितीया
दुहाम्
दुहे
दुहाः
तृतीया
दुहया
दुहाभ्याम्
दुहाभिः
चतुर्थी
दुहायै
दुहाभ्याम्
दुहाभ्यः
पञ्चमी
दुहायाः
दुहाभ्याम्
दुहाभ्यः
षष्ठी
दुहायाः
दुहयोः
दुहानाम्
सप्तमी
दुहायाम्
दुहयोः
दुहासु
 
एक
द्वि
बहु
प्रथमा
दुहा
दुहे
दुहाः
सम्बोधन
दुहे
दुहे
दुहाः
द्वितीया
दुहाम्
दुहे
दुहाः
तृतीया
दुहया
दुहाभ्याम्
दुहाभिः
चतुर्थी
दुहायै
दुहाभ्याम्
दुहाभ्यः
पञ्चमी
दुहायाः
दुहाभ्याम्
दुहाभ्यः
षष्ठी
दुहायाः
दुहयोः
दुहानाम्
सप्तमी
दुहायाम्
दुहयोः
दुहासु


अन्याः