दीधी धातुरूपाणि - दीधीङ् दीप्तिदेवनयोः - अदादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
दीधीते
दीध्याते
दीध्यते
मध्यम
दीधीषे
दीध्याथे
दीधीध्वे
उत्तम
दीध्ये
दीधीवहे
दीधीमहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चक्राते / दीध्यांचक्राते / दीध्याम्बभूवतुः / दीध्यांबभूवतुः / दीध्यामासतुः
दीध्याञ्चक्रिरे / दीध्यांचक्रिरे / दीध्याम्बभूवुः / दीध्यांबभूवुः / दीध्यामासुः
मध्यम
दीध्याञ्चकृषे / दीध्यांचकृषे / दीध्याम्बभूविथ / दीध्यांबभूविथ / दीध्यामासिथ
दीध्याञ्चक्राथे / दीध्यांचक्राथे / दीध्याम्बभूवथुः / दीध्यांबभूवथुः / दीध्यामासथुः
दीध्याञ्चकृढ्वे / दीध्यांचकृढ्वे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
उत्तम
दीध्याञ्चक्रे / दीध्यांचक्रे / दीध्याम्बभूव / दीध्यांबभूव / दीध्यामास
दीध्याञ्चकृवहे / दीध्यांचकृवहे / दीध्याम्बभूविव / दीध्यांबभूविव / दीध्यामासिव
दीध्याञ्चकृमहे / दीध्यांचकृमहे / दीध्याम्बभूविम / दीध्यांबभूविम / दीध्यामासिम
लुट् लकारः
एक
द्वि
बहु
प्रथम
दीधिता
दीधितारौ
दीधितारः
मध्यम
दीधितासे
दीधितासाथे
दीधिताध्वे
उत्तम
दीधिताहे
दीधितास्वहे
दीधितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
दीधिष्यते
दीधिष्येते
दीधिष्यन्ते
मध्यम
दीधिष्यसे
दीधिष्येथे
दीधिष्यध्वे
उत्तम
दीधिष्ये
दीधिष्यावहे
दीधिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
दीधीताम्
दीध्याताम्
दीध्यताम्
मध्यम
दीधीष्व
दीध्याथाम्
दीधीध्वम्
उत्तम
दीध्यै
दीध्यावहै
दीध्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अदीधीत
अदीध्याताम्
अदीध्यत
मध्यम
अदीधीथाः
अदीध्याथाम्
अदीधीध्वम्
उत्तम
अदीधि
अदीधीवहि
अदीधीमहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
दीधीत
दीधीयाताम्
दीधीरन्
मध्यम
दीधीथाः
दीधीयाथाम्
दीधीध्वम्
उत्तम
दीधीय
दीधीवहि
दीधीमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
दीधिषीष्ट
दीधिषीयास्ताम्
दीधिषीरन्
मध्यम
दीधिषीष्ठाः
दीधिषीयास्थाम्
दीधिषीध्वम्
उत्तम
दीधिषीय
दीधिषीवहि
दीधिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अदीधिष्ट
अदीधिषाताम्
अदीधिषत
मध्यम
अदीधिष्ठाः
अदीधिषाथाम्
अदीधिढ्वम्
उत्तम
अदीधिषि
अदीधिष्वहि
अदीधिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अदीधिष्यत
अदीधिष्येताम्
अदीधिष्यन्त
मध्यम
अदीधिष्यथाः
अदीधिष्येथाम्
अदीधिष्यध्वम्
उत्तम
अदीधिष्ये
अदीधिष्यावहि
अदीधिष्यामहि