दिवौकस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिवौकाः
दिवौकसौ
दिवौकसः
सम्बोधन
दिवौकः
दिवौकसौ
दिवौकसः
द्वितीया
दिवौकसम्
दिवौकसौ
दिवौकसः
तृतीया
दिवौकसा
दिवौकोभ्याम्
दिवौकोभिः
चतुर्थी
दिवौकसे
दिवौकोभ्याम्
दिवौकोभ्यः
पञ्चमी
दिवौकसः
दिवौकोभ्याम्
दिवौकोभ्यः
षष्ठी
दिवौकसः
दिवौकसोः
दिवौकसाम्
सप्तमी
दिवौकसि
दिवौकसोः
दिवौकःसु / दिवौकस्सु
 
एक
द्वि
बहु
प्रथमा
दिवौकाः
दिवौकसौ
दिवौकसः
सम्बोधन
दिवौकः
दिवौकसौ
दिवौकसः
द्वितीया
दिवौकसम्
दिवौकसौ
दिवौकसः
तृतीया
दिवौकसा
दिवौकोभ्याम्
दिवौकोभिः
चतुर्थी
दिवौकसे
दिवौकोभ्याम्
दिवौकोभ्यः
पञ्चमी
दिवौकसः
दिवौकोभ्याम्
दिवौकोभ्यः
षष्ठी
दिवौकसः
दिवौकसोः
दिवौकसाम्
सप्तमी
दिवौकसि
दिवौकसोः
दिवौकःसु / दिवौकस्सु