दाश्वस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाश्वान्
दाश्वांसौ
दाश्वांसः
सम्बोधन
दाश्वन्
दाश्वांसौ
दाश्वांसः
द्वितीया
दाश्वांसम्
दाश्वांसौ
दाशुषः
तृतीया
दाशुषा
दाश्वद्भ्याम्
दाश्वद्भिः
चतुर्थी
दाशुषे
दाश्वद्भ्याम्
दाश्वद्भ्यः
पञ्चमी
दाशुषः
दाश्वद्भ्याम्
दाश्वद्भ्यः
षष्ठी
दाशुषः
दाशुषोः
दाशुषाम्
सप्तमी
दाशुषि
दाशुषोः
दाश्वत्सु
 
एक
द्वि
बहु
प्रथमा
दाश्वान्
दाश्वांसौ
दाश्वांसः
सम्बोधन
दाश्वन्
दाश्वांसौ
दाश्वांसः
द्वितीया
दाश्वांसम्
दाश्वांसौ
दाशुषः
तृतीया
दाशुषा
दाश्वद्भ्याम्
दाश्वद्भिः
चतुर्थी
दाशुषे
दाश्वद्भ्याम्
दाश्वद्भ्यः
पञ्चमी
दाशुषः
दाश्वद्भ्याम्
दाश्वद्भ्यः
षष्ठी
दाशुषः
दाशुषोः
दाशुषाम्
सप्तमी
दाशुषि
दाशुषोः
दाश्वत्सु


अन्याः