दाश्वस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
सम्बोधन
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
द्वितीया
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
तृतीया
दाशुषा
दाश्वद्भ्याम्
दाश्वद्भिः
चतुर्थी
दाशुषे
दाश्वद्भ्याम्
दाश्वद्भ्यः
पञ्चमी
दाशुषः
दाश्वद्भ्याम्
दाश्वद्भ्यः
षष्ठी
दाशुषः
दाशुषोः
दाशुषाम्
सप्तमी
दाशुषि
दाशुषोः
दाश्वत्सु
 
एक
द्वि
बहु
प्रथमा
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
सम्बोधन
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
द्वितीया
दाश्वत् / दाश्वद्
दाशुषी
दाश्वांसि
तृतीया
दाशुषा
दाश्वद्भ्याम्
दाश्वद्भिः
चतुर्थी
दाशुषे
दाश्वद्भ्याम्
दाश्वद्भ्यः
पञ्चमी
दाशुषः
दाश्वद्भ्याम्
दाश्वद्भ्यः
षष्ठी
दाशुषः
दाशुषोः
दाशुषाम्
सप्तमी
दाशुषि
दाशुषोः
दाश्वत्सु


अन्याः