दारु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारूः
तृतीया
दार्वा
दारुभ्याम्
दारुभिः
चतुर्थी
दार्वै / दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दार्वाः / दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दार्वाः / दारोः
दार्वोः
दारूणाम्
सप्तमी
दार्वाम् / दारौ
दार्वोः
दारुषु
 
एक
द्वि
बहु
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारूः
तृतीया
दार्वा
दारुभ्याम्
दारुभिः
चतुर्थी
दार्वै / दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दार्वाः / दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दार्वाः / दारोः
दार्वोः
दारूणाम्
सप्तमी
दार्वाम् / दारौ
दार्वोः
दारुषु


अन्याः