दारु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु
 
एक
द्वि
बहु
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु


अन्याः