दारव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारवम्
दारवे
दारवाणि
सम्बोधन
दारव
दारवे
दारवाणि
द्वितीया
दारवम्
दारवे
दारवाणि
तृतीया
दारवेण
दारवाभ्याम्
दारवैः
चतुर्थी
दारवाय
दारवाभ्याम्
दारवेभ्यः
पञ्चमी
दारवात् / दारवाद्
दारवाभ्याम्
दारवेभ्यः
षष्ठी
दारवस्य
दारवयोः
दारवाणाम्
सप्तमी
दारवे
दारवयोः
दारवेषु
 
एक
द्वि
बहु
प्रथमा
दारवम्
दारवे
दारवाणि
सम्बोधन
दारव
दारवे
दारवाणि
द्वितीया
दारवम्
दारवे
दारवाणि
तृतीया
दारवेण
दारवाभ्याम्
दारवैः
चतुर्थी
दारवाय
दारवाभ्याम्
दारवेभ्यः
पञ्चमी
दारवात् / दारवाद्
दारवाभ्याम्
दारवेभ्यः
षष्ठी
दारवस्य
दारवयोः
दारवाणाम्
सप्तमी
दारवे
दारवयोः
दारवेषु


अन्याः