दारवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दारवी
दारव्यौ
दारव्यः
सम्बोधन
दारवि
दारव्यौ
दारव्यः
द्वितीया
दारवीम्
दारव्यौ
दारवीः
तृतीया
दारव्या
दारवीभ्याम्
दारवीभिः
चतुर्थी
दारव्यै
दारवीभ्याम्
दारवीभ्यः
पञ्चमी
दारव्याः
दारवीभ्याम्
दारवीभ्यः
षष्ठी
दारव्याः
दारव्योः
दारवीणाम्
सप्तमी
दारव्याम्
दारव्योः
दारवीषु
 
एक
द्वि
बहु
प्रथमा
दारवी
दारव्यौ
दारव्यः
सम्बोधन
दारवि
दारव्यौ
दारव्यः
द्वितीया
दारवीम्
दारव्यौ
दारवीः
तृतीया
दारव्या
दारवीभ्याम्
दारवीभिः
चतुर्थी
दारव्यै
दारवीभ्याम्
दारवीभ्यः
पञ्चमी
दारव्याः
दारवीभ्याम्
दारवीभ्यः
षष्ठी
दारव्याः
दारव्योः
दारवीणाम्
सप्तमी
दारव्याम्
दारव्योः
दारवीषु


अन्याः