दातव्य ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दातव्यम्
दातव्ये
दातव्यानि
സംബോധന
दातव्य
दातव्ये
दातव्यानि
ദ്വിതീയാ
दातव्यम्
दातव्ये
दातव्यानि
തൃതീയാ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ചതുർഥീ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
പഞ്ചമീ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ഷഷ്ഠീ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
സപ്തമീ
दातव्ये
दातव्ययोः
दातव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दातव्यम्
दातव्ये
दातव्यानि
സംബോധന
दातव्य
दातव्ये
दातव्यानि
ദ്വിതീയാ
दातव्यम्
दातव्ये
दातव्यानि
തൃതീയാ
दातव्येन
दातव्याभ्याम्
दातव्यैः
ചതുർഥീ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
പഞ്ചമീ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ഷഷ്ഠീ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
സപ്തമീ
दातव्ये
दातव्ययोः
दातव्येषु
മറ്റുള്ളവ