दातव्य શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दातव्यम्
दातव्ये
दातव्यानि
સંબોધન
दातव्य
दातव्ये
दातव्यानि
દ્વિતીયા
दातव्यम्
दातव्ये
दातव्यानि
તૃતીયા
दातव्येन
दातव्याभ्याम्
दातव्यैः
ચતુર્થી
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
પંચમી
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ષષ્ઠી
दातव्यस्य
दातव्ययोः
दातव्यानाम्
સપ્તમી
दातव्ये
दातव्ययोः
दातव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
दातव्यम्
दातव्ये
दातव्यानि
સંબોધન
दातव्य
दातव्ये
दातव्यानि
દ્વિતીયા
दातव्यम्
दातव्ये
दातव्यानि
તૃતીયા
दातव्येन
दातव्याभ्याम्
दातव्यैः
ચતુર્થી
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
પંચમી
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
ષષ્ઠી
दातव्यस्य
दातव्ययोः
दातव्यानाम्
સપ્તમી
दातव्ये
दातव्ययोः
दातव्येषु
અન્ય