दन्तवासस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दन्तवासाः
दन्तवाससौ
दन्तवाससः
सम्बोधन
दन्तवासः
दन्तवाससौ
दन्तवाससः
द्वितीया
दन्तवाससम्
दन्तवाससौ
दन्तवाससः
तृतीया
दन्तवाससा
दन्तवासोभ्याम्
दन्तवासोभिः
चतुर्थी
दन्तवाससे
दन्तवासोभ्याम्
दन्तवासोभ्यः
पञ्चमी
दन्तवाससः
दन्तवासोभ्याम्
दन्तवासोभ्यः
षष्ठी
दन्तवाससः
दन्तवाससोः
दन्तवाससाम्
सप्तमी
दन्तवाससि
दन्तवाससोः
दन्तवासःसु / दन्तवासस्सु
 
एक
द्वि
बहु
प्रथमा
दन्तवासाः
दन्तवाससौ
दन्तवाससः
सम्बोधन
दन्तवासः
दन्तवाससौ
दन्तवाससः
द्वितीया
दन्तवाससम्
दन्तवाससौ
दन्तवाससः
तृतीया
दन्तवाससा
दन्तवासोभ्याम्
दन्तवासोभिः
चतुर्थी
दन्तवाससे
दन्तवासोभ्याम्
दन्तवासोभ्यः
पञ्चमी
दन्तवाससः
दन्तवासोभ्याम्
दन्तवासोभ्यः
षष्ठी
दन्तवाससः
दन्तवाससोः
दन्तवाससाम्
सप्तमी
दन्तवाससि
दन्तवाससोः
दन्तवासःसु / दन्तवासस्सु