दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्यते
दध्येते
दध्यन्ते
मध्यम
दध्यसे
दध्येथे
दध्यध्वे
उत्तम
दध्ये
दध्यावहे
दध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
देधे
देधाते
देधिरे
मध्यम
देधिषे
देधाथे
देधिध्वे
उत्तम
देधे
देधिवहे
देधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दधिता
दधितारौ
दधितारः
मध्यम
दधितासे
दधितासाथे
दधिताध्वे
उत्तम
दधिताहे
दधितास्वहे
दधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दधिष्यते
दधिष्येते
दधिष्यन्ते
मध्यम
दधिष्यसे
दधिष्येथे
दधिष्यध्वे
उत्तम
दधिष्ये
दधिष्यावहे
दधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्यताम्
दध्येताम्
दध्यन्ताम्
मध्यम
दध्यस्व
दध्येथाम्
दध्यध्वम्
उत्तम
दध्यै
दध्यावहै
दध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदध्यत
अदध्येताम्
अदध्यन्त
मध्यम
अदध्यथाः
अदध्येथाम्
अदध्यध्वम्
उत्तम
अदध्ये
अदध्यावहि
अदध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दध्येत
दध्येयाताम्
दध्येरन्
मध्यम
दध्येथाः
दध्येयाथाम्
दध्येध्वम्
उत्तम
दध्येय
दध्येवहि
दध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दधिषीष्ट
दधिषीयास्ताम्
दधिषीरन्
मध्यम
दधिषीष्ठाः
दधिषीयास्थाम्
दधिषीध्वम्
उत्तम
दधिषीय
दधिषीवहि
दधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदाधि
अदधिषाताम्
अदधिषत
मध्यम
अदधिष्ठाः
अदधिषाथाम्
अदधिढ्वम्
उत्तम
अदधिषि
अदधिष्वहि
अदधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदधिष्यत
अदधिष्येताम्
अदधिष्यन्त
मध्यम
अदधिष्यथाः
अदधिष्येथाम्
अदधिष्यध्वम्
उत्तम
अदधिष्ये
अदधिष्यावहि
अदधिष्यामहि