दधि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधि
दधिनी
दधीनि
सम्बोधन
दधे / दधि
दधिनी
दधीनि
द्वितीया
दधि
दधिनी
दधीनि
तृतीया
दध्ना
दधिभ्याम्
दधिभिः
चतुर्थी
दध्ने
दधिभ्याम्
दधिभ्यः
पञ्चमी
दध्नः
दधिभ्याम्
दधिभ्यः
षष्ठी
दध्नः
दध्नोः
दधीनाम्
सप्तमी
दध्नि / दधनि
दध्नोः
दधिषु
 
एक
द्वि
बहु
प्रथमा
दधि
दधिनी
दधीनि
सम्बोधन
दधे / दधि
दधिनी
दधीनि
द्वितीया
दधि
दधिनी
दधीनि
तृतीया
दध्ना
दधिभ्याम्
दधिभिः
चतुर्थी
दध्ने
दधिभ्याम्
दधिभ्यः
पञ्चमी
दध्नः
दधिभ्याम्
दधिभ्यः
षष्ठी
दध्नः
दध्नोः
दधीनाम्
सप्तमी
दध्नि / दधनि
दध्नोः
दधिषु