दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घ्यते
दङ्घ्येते
दङ्घ्यन्ते
मध्यम
दङ्घ्यसे
दङ्घ्येथे
दङ्घ्यध्वे
उत्तम
दङ्घ्ये
दङ्घ्यावहे
दङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ददङ्घे
ददङ्घाते
ददङ्घिरे
मध्यम
ददङ्घिषे
ददङ्घाथे
ददङ्घिध्वे
उत्तम
ददङ्घे
ददङ्घिवहे
ददङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घिता
दङ्घितारौ
दङ्घितारः
मध्यम
दङ्घितासे
दङ्घितासाथे
दङ्घिताध्वे
उत्तम
दङ्घिताहे
दङ्घितास्वहे
दङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घिष्यते
दङ्घिष्येते
दङ्घिष्यन्ते
मध्यम
दङ्घिष्यसे
दङ्घिष्येथे
दङ्घिष्यध्वे
उत्तम
दङ्घिष्ये
दङ्घिष्यावहे
दङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घ्यताम्
दङ्घ्येताम्
दङ्घ्यन्ताम्
मध्यम
दङ्घ्यस्व
दङ्घ्येथाम्
दङ्घ्यध्वम्
उत्तम
दङ्घ्यै
दङ्घ्यावहै
दङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घ्यत
अदङ्घ्येताम्
अदङ्घ्यन्त
मध्यम
अदङ्घ्यथाः
अदङ्घ्येथाम्
अदङ्घ्यध्वम्
उत्तम
अदङ्घ्ये
अदङ्घ्यावहि
अदङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घ्येत
दङ्घ्येयाताम्
दङ्घ्येरन्
मध्यम
दङ्घ्येथाः
दङ्घ्येयाथाम्
दङ्घ्येध्वम्
उत्तम
दङ्घ्येय
दङ्घ्येवहि
दङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दङ्घिषीष्ट
दङ्घिषीयास्ताम्
दङ्घिषीरन्
मध्यम
दङ्घिषीष्ठाः
दङ्घिषीयास्थाम्
दङ्घिषीध्वम्
उत्तम
दङ्घिषीय
दङ्घिषीवहि
दङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घि
अदङ्घिषाताम्
अदङ्घिषत
मध्यम
अदङ्घिष्ठाः
अदङ्घिषाथाम्
अदङ्घिढ्वम्
उत्तम
अदङ्घिषि
अदङ्घिष्वहि
अदङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदङ्घिष्यत
अदङ्घिष्येताम्
अदङ्घिष्यन्त
मध्यम
अदङ्घिष्यथाः
अदङ्घिष्येथाम्
अदङ्घिष्यध्वम्
उत्तम
अदङ्घिष्ये
अदङ्घिष्यावहि
अदङ्घिष्यामहि