त्वावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
सम्बोधन
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
द्वितीया
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
तृतीया
त्वावता
त्वावद्भ्याम्
त्वावद्भिः
चतुर्थी
त्वावते
त्वावद्भ्याम्
त्वावद्भ्यः
पञ्चमी
त्वावतः
त्वावद्भ्याम्
त्वावद्भ्यः
षष्ठी
त्वावतः
त्वावतोः
त्वावताम्
सप्तमी
त्वावति
त्वावतोः
त्वावत्सु
 
एक
द्वि
बहु
प्रथमा
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
सम्बोधन
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
द्वितीया
त्वावत् / त्वावद्
त्वावती
त्वावन्ति
तृतीया
त्वावता
त्वावद्भ्याम्
त्वावद्भिः
चतुर्थी
त्वावते
त्वावद्भ्याम्
त्वावद्भ्यः
पञ्चमी
त्वावतः
त्वावद्भ्याम्
त्वावद्भ्यः
षष्ठी
त्वावतः
त्वावतोः
त्वावताम्
सप्तमी
त्वावति
त्वावतोः
त्वावत्सु


अन्याः