त्वदीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वदीयम्
त्वदीये
त्वदीयानि
सम्बोधन
त्वदीय
त्वदीये
त्वदीयानि
द्वितीया
त्वदीयम्
त्वदीये
त्वदीयानि
तृतीया
त्वदीयेन
त्वदीयाभ्याम्
त्वदीयैः
चतुर्थी
त्वदीयाय
त्वदीयाभ्याम्
त्वदीयेभ्यः
पञ्चमी
त्वदीयात् / त्वदीयाद्
त्वदीयाभ्याम्
त्वदीयेभ्यः
षष्ठी
त्वदीयस्य
त्वदीययोः
त्वदीयानाम्
सप्तमी
त्वदीये
त्वदीययोः
त्वदीयेषु
 
एक
द्वि
बहु
प्रथमा
त्वदीयम्
त्वदीये
त्वदीयानि
सम्बोधन
त्वदीय
त्वदीये
त्वदीयानि
द्वितीया
त्वदीयम्
त्वदीये
त्वदीयानि
तृतीया
त्वदीयेन
त्वदीयाभ्याम्
त्वदीयैः
चतुर्थी
त्वदीयाय
त्वदीयाभ्याम्
त्वदीयेभ्यः
पञ्चमी
त्वदीयात् / त्वदीयाद्
त्वदीयाभ्याम्
त्वदीयेभ्यः
षष्ठी
त्वदीयस्य
त्वदीययोः
त्वदीयानाम्
सप्तमी
त्वदीये
त्वदीययोः
त्वदीयेषु


अन्याः