त्वङ्मयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वङ्मयी
त्वङ्मय्यौ
त्वङ्मय्यः
सम्बोधन
त्वङ्मयि
त्वङ्मय्यौ
त्वङ्मय्यः
द्वितीया
त्वङ्मयीम्
त्वङ्मय्यौ
त्वङ्मयीः
तृतीया
त्वङ्मय्या
त्वङ्मयीभ्याम्
त्वङ्मयीभिः
चतुर्थी
त्वङ्मय्यै
त्वङ्मयीभ्याम्
त्वङ्मयीभ्यः
पञ्चमी
त्वङ्मय्याः
त्वङ्मयीभ्याम्
त्वङ्मयीभ्यः
षष्ठी
त्वङ्मय्याः
त्वङ्मय्योः
त्वङ्मयीनाम्
सप्तमी
त्वङ्मय्याम्
त्वङ्मय्योः
त्वङ्मयीषु
 
एक
द्वि
बहु
प्रथमा
त्वङ्मयी
त्वङ्मय्यौ
त्वङ्मय्यः
सम्बोधन
त्वङ्मयि
त्वङ्मय्यौ
त्वङ्मय्यः
द्वितीया
त्वङ्मयीम्
त्वङ्मय्यौ
त्वङ्मयीः
तृतीया
त्वङ्मय्या
त्वङ्मयीभ्याम्
त्वङ्मयीभिः
चतुर्थी
त्वङ्मय्यै
त्वङ्मयीभ्याम्
त्वङ्मयीभ्यः
पञ्चमी
त्वङ्मय्याः
त्वङ्मयीभ्याम्
त्वङ्मयीभ्यः
षष्ठी
त्वङ्मय्याः
त्वङ्मय्योः
त्वङ्मयीनाम्
सप्तमी
त्वङ्मय्याम्
त्वङ्मय्योः
त्वङ्मयीषु


अन्याः