त्रैष्टुप शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैष्टुपम्
त्रैष्टुपे
त्रैष्टुपानि
सम्बोधन
त्रैष्टुप
त्रैष्टुपे
त्रैष्टुपानि
द्वितीया
त्रैष्टुपम्
त्रैष्टुपे
त्रैष्टुपानि
तृतीया
त्रैष्टुपेन
त्रैष्टुपाभ्याम्
त्रैष्टुपैः
चतुर्थी
त्रैष्टुपाय
त्रैष्टुपाभ्याम्
त्रैष्टुपेभ्यः
पञ्चमी
त्रैष्टुपात् / त्रैष्टुपाद्
त्रैष्टुपाभ्याम्
त्रैष्टुपेभ्यः
षष्ठी
त्रैष्टुपस्य
त्रैष्टुपयोः
त्रैष्टुपानाम्
सप्तमी
त्रैष्टुपे
त्रैष्टुपयोः
त्रैष्टुपेषु
 
एक
द्वि
बहु
प्रथमा
त्रैष्टुपम्
त्रैष्टुपे
त्रैष्टुपानि
सम्बोधन
त्रैष्टुप
त्रैष्टुपे
त्रैष्टुपानि
द्वितीया
त्रैष्टुपम्
त्रैष्टुपे
त्रैष्टुपानि
तृतीया
त्रैष्टुपेन
त्रैष्टुपाभ्याम्
त्रैष्टुपैः
चतुर्थी
त्रैष्टुपाय
त्रैष्टुपाभ्याम्
त्रैष्टुपेभ्यः
पञ्चमी
त्रैष्टुपात् / त्रैष्टुपाद्
त्रैष्टुपाभ्याम्
त्रैष्टुपेभ्यः
षष्ठी
त्रैष्टुपस्य
त्रैष्टुपयोः
त्रैष्टुपानाम्
सप्तमी
त्रैष्टुपे
त्रैष्टुपयोः
त्रैष्टुपेषु


अन्याः