त्रयी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रयीः
त्रय्यौ
त्रय्यः
സംബോധന
त्रयि
त्रय्यौ
त्रय्यः
ദ്വിതീയാ
त्रयीम्
त्रय्यौ
त्रयीः
തൃതീയാ
त्रय्या
त्रयीभ्याम्
त्रयीभिः
ചതുർഥീ
त्रय्यै
त्रयीभ्याम्
त्रयीभ्यः
പഞ്ചമീ
त्रय्याः
त्रयीभ्याम्
त्रयीभ्यः
ഷഷ്ഠീ
त्रय्याः
त्रय्योः
त्रयीणाम्
സപ്തമീ
त्रय्याम्
त्रय्योः
त्रयीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रयीः
त्रय्यौ
त्रय्यः
സംബോധന
त्रयि
त्रय्यौ
त्रय्यः
ദ്വിതീയാ
त्रयीम्
त्रय्यौ
त्रयीः
തൃതീയാ
त्रय्या
त्रयीभ्याम्
त्रयीभिः
ചതുർഥീ
त्रय्यै
त्रयीभ्याम्
त्रयीभ्यः
പഞ്ചമീ
त्रय्याः
त्रयीभ्याम्
त्रयीभ्यः
ഷഷ്ഠീ
त्रय्याः
त्रय्योः
त्रयीणाम्
സപ്തമീ
त्रय्याम्
त्रय्योः
त्रयीषु


മറ്റുള്ളവ