त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्द्यते
त्रन्द्येते
त्रन्द्यन्ते
मध्यम
त्रन्द्यसे
त्रन्द्येथे
त्रन्द्यध्वे
उत्तम
त्रन्द्ये
त्रन्द्यावहे
त्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्रन्दे
तत्रन्दाते
तत्रन्दिरे
मध्यम
तत्रन्दिषे
तत्रन्दाथे
तत्रन्दिध्वे
उत्तम
तत्रन्दे
तत्रन्दिवहे
तत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्दिता
त्रन्दितारौ
त्रन्दितारः
मध्यम
त्रन्दितासे
त्रन्दितासाथे
त्रन्दिताध्वे
उत्तम
त्रन्दिताहे
त्रन्दितास्वहे
त्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्दिष्यते
त्रन्दिष्येते
त्रन्दिष्यन्ते
मध्यम
त्रन्दिष्यसे
त्रन्दिष्येथे
त्रन्दिष्यध्वे
उत्तम
त्रन्दिष्ये
त्रन्दिष्यावहे
त्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्द्यताम्
त्रन्द्येताम्
त्रन्द्यन्ताम्
मध्यम
त्रन्द्यस्व
त्रन्द्येथाम्
त्रन्द्यध्वम्
उत्तम
त्रन्द्यै
त्रन्द्यावहै
त्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रन्द्यत
अत्रन्द्येताम्
अत्रन्द्यन्त
मध्यम
अत्रन्द्यथाः
अत्रन्द्येथाम्
अत्रन्द्यध्वम्
उत्तम
अत्रन्द्ये
अत्रन्द्यावहि
अत्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्द्येत
त्रन्द्येयाताम्
त्रन्द्येरन्
मध्यम
त्रन्द्येथाः
त्रन्द्येयाथाम्
त्रन्द्येध्वम्
उत्तम
त्रन्द्येय
त्रन्द्येवहि
त्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रन्दिषीष्ट
त्रन्दिषीयास्ताम्
त्रन्दिषीरन्
मध्यम
त्रन्दिषीष्ठाः
त्रन्दिषीयास्थाम्
त्रन्दिषीध्वम्
उत्तम
त्रन्दिषीय
त्रन्दिषीवहि
त्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रन्दि
अत्रन्दिषाताम्
अत्रन्दिषत
मध्यम
अत्रन्दिष्ठाः
अत्रन्दिषाथाम्
अत्रन्दिढ्वम्
उत्तम
अत्रन्दिषि
अत्रन्दिष्वहि
अत्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रन्दिष्यत
अत्रन्दिष्येताम्
अत्रन्दिष्यन्त
मध्यम
अत्रन्दिष्यथाः
अत्रन्दिष्येथाम्
अत्रन्दिष्यध्वम्
उत्तम
अत्रन्दिष्ये
अत्रन्दिष्यावहि
अत्रन्दिष्यामहि