त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्क्यते
त्रङ्क्येते
त्रङ्क्यन्ते
मध्यम
त्रङ्क्यसे
त्रङ्क्येथे
त्रङ्क्यध्वे
उत्तम
त्रङ्क्ये
त्रङ्क्यावहे
त्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तत्रङ्के
तत्रङ्काते
तत्रङ्किरे
मध्यम
तत्रङ्किषे
तत्रङ्काथे
तत्रङ्किध्वे
उत्तम
तत्रङ्के
तत्रङ्किवहे
तत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्किता
त्रङ्कितारौ
त्रङ्कितारः
मध्यम
त्रङ्कितासे
त्रङ्कितासाथे
त्रङ्किताध्वे
उत्तम
त्रङ्किताहे
त्रङ्कितास्वहे
त्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्किष्यते
त्रङ्किष्येते
त्रङ्किष्यन्ते
मध्यम
त्रङ्किष्यसे
त्रङ्किष्येथे
त्रङ्किष्यध्वे
उत्तम
त्रङ्किष्ये
त्रङ्किष्यावहे
त्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्क्यताम्
त्रङ्क्येताम्
त्रङ्क्यन्ताम्
मध्यम
त्रङ्क्यस्व
त्रङ्क्येथाम्
त्रङ्क्यध्वम्
उत्तम
त्रङ्क्यै
त्रङ्क्यावहै
त्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्क्यत
अत्रङ्क्येताम्
अत्रङ्क्यन्त
मध्यम
अत्रङ्क्यथाः
अत्रङ्क्येथाम्
अत्रङ्क्यध्वम्
उत्तम
अत्रङ्क्ये
अत्रङ्क्यावहि
अत्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्क्येत
त्रङ्क्येयाताम्
त्रङ्क्येरन्
मध्यम
त्रङ्क्येथाः
त्रङ्क्येयाथाम्
त्रङ्क्येध्वम्
उत्तम
त्रङ्क्येय
त्रङ्क्येवहि
त्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्किषीष्ट
त्रङ्किषीयास्ताम्
त्रङ्किषीरन्
मध्यम
त्रङ्किषीष्ठाः
त्रङ्किषीयास्थाम्
त्रङ्किषीध्वम्
उत्तम
त्रङ्किषीय
त्रङ्किषीवहि
त्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्कि
अत्रङ्किषाताम्
अत्रङ्किषत
मध्यम
अत्रङ्किष्ठाः
अत्रङ्किषाथाम्
अत्रङ्किढ्वम्
उत्तम
अत्रङ्किषि
अत्रङ्किष्वहि
अत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्किष्यत
अत्रङ्किष्येताम्
अत्रङ्किष्यन्त
मध्यम
अत्रङ्किष्यथाः
अत्रङ्किष्येथाम्
अत्रङ्किष्यध्वम्
उत्तम
अत्रङ्किष्ये
अत्रङ्किष्यावहि
अत्रङ्किष्यामहि