तिलमय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिलमयम्
तिलमये
तिलमयानि
सम्बोधन
तिलमय
तिलमये
तिलमयानि
द्वितीया
तिलमयम्
तिलमये
तिलमयानि
तृतीया
तिलमयेन
तिलमयाभ्याम्
तिलमयैः
चतुर्थी
तिलमयाय
तिलमयाभ्याम्
तिलमयेभ्यः
पञ्चमी
तिलमयात् / तिलमयाद्
तिलमयाभ्याम्
तिलमयेभ्यः
षष्ठी
तिलमयस्य
तिलमययोः
तिलमयानाम्
सप्तमी
तिलमये
तिलमययोः
तिलमयेषु
 
एक
द्वि
बहु
प्रथमा
तिलमयम्
तिलमये
तिलमयानि
सम्बोधन
तिलमय
तिलमये
तिलमयानि
द्वितीया
तिलमयम्
तिलमये
तिलमयानि
तृतीया
तिलमयेन
तिलमयाभ्याम्
तिलमयैः
चतुर्थी
तिलमयाय
तिलमयाभ्याम्
तिलमयेभ्यः
पञ्चमी
तिलमयात् / तिलमयाद्
तिलमयाभ्याम्
तिलमयेभ्यः
षष्ठी
तिलमयस्य
तिलमययोः
तिलमयानाम्
सप्तमी
तिलमये
तिलमययोः
तिलमयेषु


अन्याः