तनुस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तनुः
तनुषी
तनूंषि
सम्बोधन
तनुः
तनुषी
तनूंषि
द्वितीया
तनुः
तनुषी
तनूंषि
तृतीया
तनुषा
तनुर्भ्याम्
तनुर्भिः
चतुर्थी
तनुषे
तनुर्भ्याम्
तनुर्भ्यः
पञ्चमी
तनुषः
तनुर्भ्याम्
तनुर्भ्यः
षष्ठी
तनुषः
तनुषोः
तनुषाम्
सप्तमी
तनुषि
तनुषोः
तनुःषु / तनुष्षु
 
एक
द्वि
बहु
प्रथमा
तनुः
तनुषी
तनूंषि
सम्बोधन
तनुः
तनुषी
तनूंषि
द्वितीया
तनुः
तनुषी
तनूंषि
तृतीया
तनुषा
तनुर्भ्याम्
तनुर्भिः
चतुर्थी
तनुषे
तनुर्भ्याम्
तनुर्भ्यः
पञ्चमी
तनुषः
तनुर्भ्याम्
तनुर्भ्यः
षष्ठी
तनुषः
तनुषोः
तनुषाम्
सप्तमी
तनुषि
तनुषोः
तनुःषु / तनुष्षु