तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्यते
तक्येते
तक्यन्ते
मध्यम
तक्यसे
तक्येथे
तक्यध्वे
उत्तम
तक्ये
तक्यावहे
तक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेके
तेकाते
तेकिरे
मध्यम
तेकिषे
तेकाथे
तेकिध्वे
उत्तम
तेके
तेकिवहे
तेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तकिता
तकितारौ
तकितारः
मध्यम
तकितासे
तकितासाथे
तकिताध्वे
उत्तम
तकिताहे
तकितास्वहे
तकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तकिष्यते
तकिष्येते
तकिष्यन्ते
मध्यम
तकिष्यसे
तकिष्येथे
तकिष्यध्वे
उत्तम
तकिष्ये
तकिष्यावहे
तकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तक्यताम्
तक्येताम्
तक्यन्ताम्
मध्यम
तक्यस्व
तक्येथाम्
तक्यध्वम्
उत्तम
तक्यै
तक्यावहै
तक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतक्यत
अतक्येताम्
अतक्यन्त
मध्यम
अतक्यथाः
अतक्येथाम्
अतक्यध्वम्
उत्तम
अतक्ये
अतक्यावहि
अतक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तक्येत
तक्येयाताम्
तक्येरन्
मध्यम
तक्येथाः
तक्येयाथाम्
तक्येध्वम्
उत्तम
तक्येय
तक्येवहि
तक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तकिषीष्ट
तकिषीयास्ताम्
तकिषीरन्
मध्यम
तकिषीष्ठाः
तकिषीयास्थाम्
तकिषीध्वम्
उत्तम
तकिषीय
तकिषीवहि
तकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताकि
अतकिषाताम्
अतकिषत
मध्यम
अतकिष्ठाः
अतकिषाथाम्
अतकिढ्वम्
उत्तम
अतकिषि
अतकिष्वहि
अतकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतकिष्यत
अतकिष्येताम्
अतकिष्यन्त
मध्यम
अतकिष्यथाः
अतकिष्येथाम्
अतकिष्यध्वम्
उत्तम
अतकिष्ये
अतकिष्यावहि
अतकिष्यामहि