तक्ष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तट् / तड्
तक्षौ
तक्षः
सम्बोधन
तट् / तड्
तक्षौ
तक्षः
द्वितीया
तक्षम्
तक्षौ
तक्षः
तृतीया
तक्षा
तड्भ्याम्
तड्भिः
चतुर्थी
तक्षे
तड्भ्याम्
तड्भ्यः
पञ्चमी
तक्षः
तड्भ्याम्
तड्भ्यः
षष्ठी
तक्षः
तक्षोः
तक्षाम्
सप्तमी
तक्षि
तक्षोः
तट्त्सु / तट्सु
 
एक
द्वि
बहु
प्रथमा
तट् / तड्
तक्षौ
तक्षः
सम्बोधन
तट् / तड्
तक्षौ
तक्षः
द्वितीया
तक्षम्
तक्षौ
तक्षः
तृतीया
तक्षा
तड्भ्याम्
तड्भिः
चतुर्थी
तक्षे
तड्भ्याम्
तड्भ्यः
पञ्चमी
तक्षः
तड्भ्याम्
तड्भ्यः
षष्ठी
तक्षः
तक्षोः
तक्षाम्
सप्तमी
तक्षि
तक्षोः
तट्त्सु / तट्सु