तक्षकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षकीयम्
तक्षकीये
तक्षकीयाणि
सम्बोधन
तक्षकीय
तक्षकीये
तक्षकीयाणि
द्वितीया
तक्षकीयम्
तक्षकीये
तक्षकीयाणि
तृतीया
तक्षकीयेण
तक्षकीयाभ्याम्
तक्षकीयैः
चतुर्थी
तक्षकीयाय
तक्षकीयाभ्याम्
तक्षकीयेभ्यः
पञ्चमी
तक्षकीयात् / तक्षकीयाद्
तक्षकीयाभ्याम्
तक्षकीयेभ्यः
षष्ठी
तक्षकीयस्य
तक्षकीययोः
तक्षकीयाणाम्
सप्तमी
तक्षकीये
तक्षकीययोः
तक्षकीयेषु
 
एक
द्वि
बहु
प्रथमा
तक्षकीयम्
तक्षकीये
तक्षकीयाणि
सम्बोधन
तक्षकीय
तक्षकीये
तक्षकीयाणि
द्वितीया
तक्षकीयम्
तक्षकीये
तक्षकीयाणि
तृतीया
तक्षकीयेण
तक्षकीयाभ्याम्
तक्षकीयैः
चतुर्थी
तक्षकीयाय
तक्षकीयाभ्याम्
तक्षकीयेभ्यः
पञ्चमी
तक्षकीयात् / तक्षकीयाद्
तक्षकीयाभ्याम्
तक्षकीयेभ्यः
षष्ठी
तक्षकीयस्य
तक्षकीययोः
तक्षकीयाणाम्
सप्तमी
तक्षकीये
तक्षकीययोः
तक्षकीयेषु


अन्याः