तक्षकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तक्षकीया
तक्षकीये
तक्षकीयाः
सम्बोधन
तक्षकीये
तक्षकीये
तक्षकीयाः
द्वितीया
तक्षकीयाम्
तक्षकीये
तक्षकीयाः
तृतीया
तक्षकीयया
तक्षकीयाभ्याम्
तक्षकीयाभिः
चतुर्थी
तक्षकीयायै
तक्षकीयाभ्याम्
तक्षकीयाभ्यः
पञ्चमी
तक्षकीयायाः
तक्षकीयाभ्याम्
तक्षकीयाभ्यः
षष्ठी
तक्षकीयायाः
तक्षकीययोः
तक्षकीयाणाम्
सप्तमी
तक्षकीयायाम्
तक्षकीययोः
तक्षकीयासु
 
एक
द्वि
बहु
प्रथमा
तक्षकीया
तक्षकीये
तक्षकीयाः
सम्बोधन
तक्षकीये
तक्षकीये
तक्षकीयाः
द्वितीया
तक्षकीयाम्
तक्षकीये
तक्षकीयाः
तृतीया
तक्षकीयया
तक्षकीयाभ्याम्
तक्षकीयाभिः
चतुर्थी
तक्षकीयायै
तक्षकीयाभ्याम्
तक्षकीयाभ्यः
पञ्चमी
तक्षकीयायाः
तक्षकीयाभ्याम्
तक्षकीयाभ्यः
षष्ठी
तक्षकीयायाः
तक्षकीययोः
तक्षकीयाणाम्
सप्तमी
तक्षकीयायाम्
तक्षकीययोः
तक्षकीयासु


अन्याः