ज्रायित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रायितः
ज्रायितौ
ज्रायिताः
सम्बोधन
ज्रायित
ज्रायितौ
ज्रायिताः
द्वितीया
ज्रायितम्
ज्रायितौ
ज्रायितान्
तृतीया
ज्रायितेन
ज्रायिताभ्याम्
ज्रायितैः
चतुर्थी
ज्रायिताय
ज्रायिताभ्याम्
ज्रायितेभ्यः
पञ्चमी
ज्रायितात् / ज्रायिताद्
ज्रायिताभ्याम्
ज्रायितेभ्यः
षष्ठी
ज्रायितस्य
ज्रायितयोः
ज्रायितानाम्
सप्तमी
ज्रायिते
ज्रायितयोः
ज्रायितेषु
 
एक
द्वि
बहु
प्रथमा
ज्रायितः
ज्रायितौ
ज्रायिताः
सम्बोधन
ज्रायित
ज्रायितौ
ज्रायिताः
द्वितीया
ज्रायितम्
ज्रायितौ
ज्रायितान्
तृतीया
ज्रायितेन
ज्रायिताभ्याम्
ज्रायितैः
चतुर्थी
ज्रायिताय
ज्रायिताभ्याम्
ज्रायितेभ्यः
पञ्चमी
ज्रायितात् / ज्रायिताद्
ज्रायिताभ्याम्
ज्रायितेभ्यः
षष्ठी
ज्रायितस्य
ज्रायितयोः
ज्रायितानाम्
सप्तमी
ज्रायिते
ज्रायितयोः
ज्रायितेषु


अन्याः