ज्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रायकः
ज्रायकौ
ज्रायकाः
सम्बोधन
ज्रायक
ज्रायकौ
ज्रायकाः
द्वितीया
ज्रायकम्
ज्रायकौ
ज्रायकान्
तृतीया
ज्रायकेण
ज्रायकाभ्याम्
ज्रायकैः
चतुर्थी
ज्रायकाय
ज्रायकाभ्याम्
ज्रायकेभ्यः
पञ्चमी
ज्रायकात् / ज्रायकाद्
ज्रायकाभ्याम्
ज्रायकेभ्यः
षष्ठी
ज्रायकस्य
ज्रायकयोः
ज्रायकाणाम्
सप्तमी
ज्रायके
ज्रायकयोः
ज्रायकेषु
 
एक
द्वि
बहु
प्रथमा
ज्रायकः
ज्रायकौ
ज्रायकाः
सम्बोधन
ज्रायक
ज्रायकौ
ज्रायकाः
द्वितीया
ज्रायकम्
ज्रायकौ
ज्रायकान्
तृतीया
ज्रायकेण
ज्रायकाभ्याम्
ज्रायकैः
चतुर्थी
ज्रायकाय
ज्रायकाभ्याम्
ज्रायकेभ्यः
पञ्चमी
ज्रायकात् / ज्रायकाद्
ज्रायकाभ्याम्
ज्रायकेभ्यः
षष्ठी
ज्रायकस्य
ज्रायकयोः
ज्रायकाणाम्
सप्तमी
ज्रायके
ज्रायकयोः
ज्रायकेषु


अन्याः