ज्यौत्स्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यौत्स्नः
ज्यौत्स्नौ
ज्यौत्स्नाः
सम्बोधन
ज्यौत्स्न
ज्यौत्स्नौ
ज्यौत्स्नाः
द्वितीया
ज्यौत्स्नम्
ज्यौत्स्नौ
ज्यौत्स्नान्
तृतीया
ज्यौत्स्नेन
ज्यौत्स्नाभ्याम्
ज्यौत्स्नैः
चतुर्थी
ज्यौत्स्नाय
ज्यौत्स्नाभ्याम्
ज्यौत्स्नेभ्यः
पञ्चमी
ज्यौत्स्नात् / ज्यौत्स्नाद्
ज्यौत्स्नाभ्याम्
ज्यौत्स्नेभ्यः
षष्ठी
ज्यौत्स्नस्य
ज्यौत्स्नयोः
ज्यौत्स्नानाम्
सप्तमी
ज्यौत्स्ने
ज्यौत्स्नयोः
ज्यौत्स्नेषु
 
एक
द्वि
बहु
प्रथमा
ज्यौत्स्नः
ज्यौत्स्नौ
ज्यौत्स्नाः
सम्बोधन
ज्यौत्स्न
ज्यौत्स्नौ
ज्यौत्स्नाः
द्वितीया
ज्यौत्स्नम्
ज्यौत्स्नौ
ज्यौत्स्नान्
तृतीया
ज्यौत्स्नेन
ज्यौत्स्नाभ्याम्
ज्यौत्स्नैः
चतुर्थी
ज्यौत्स्नाय
ज्यौत्स्नाभ्याम्
ज्यौत्स्नेभ्यः
पञ्चमी
ज्यौत्स्नात् / ज्यौत्स्नाद्
ज्यौत्स्नाभ्याम्
ज्यौत्स्नेभ्यः
षष्ठी
ज्यौत्स्नस्य
ज्यौत्स्नयोः
ज्यौत्स्नानाम्
सप्तमी
ज्यौत्स्ने
ज्यौत्स्नयोः
ज्यौत्स्नेषु


अन्याः