ज्योतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्योतितव्यः
ज्योतितव्यौ
ज्योतितव्याः
सम्बोधन
ज्योतितव्य
ज्योतितव्यौ
ज्योतितव्याः
द्वितीया
ज्योतितव्यम्
ज्योतितव्यौ
ज्योतितव्यान्
तृतीया
ज्योतितव्येन
ज्योतितव्याभ्याम्
ज्योतितव्यैः
चतुर्थी
ज्योतितव्याय
ज्योतितव्याभ्याम्
ज्योतितव्येभ्यः
पञ्चमी
ज्योतितव्यात् / ज्योतितव्याद्
ज्योतितव्याभ्याम्
ज्योतितव्येभ्यः
षष्ठी
ज्योतितव्यस्य
ज्योतितव्ययोः
ज्योतितव्यानाम्
सप्तमी
ज्योतितव्ये
ज्योतितव्ययोः
ज्योतितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्योतितव्यः
ज्योतितव्यौ
ज्योतितव्याः
सम्बोधन
ज्योतितव्य
ज्योतितव्यौ
ज्योतितव्याः
द्वितीया
ज्योतितव्यम्
ज्योतितव्यौ
ज्योतितव्यान्
तृतीया
ज्योतितव्येन
ज्योतितव्याभ्याम्
ज्योतितव्यैः
चतुर्थी
ज्योतितव्याय
ज्योतितव्याभ्याम्
ज्योतितव्येभ्यः
पञ्चमी
ज्योतितव्यात् / ज्योतितव्याद्
ज्योतितव्याभ्याम्
ज्योतितव्येभ्यः
षष्ठी
ज्योतितव्यस्य
ज्योतितव्ययोः
ज्योतितव्यानाम्
सप्तमी
ज्योतितव्ये
ज्योतितव्ययोः
ज्योतितव्येषु


अन्याः