ज्युत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्युतः
ज्युतौ
ज्युताः
सम्बोधन
ज्युत
ज्युतौ
ज्युताः
द्वितीया
ज्युतम्
ज्युतौ
ज्युतान्
तृतीया
ज्युतेन
ज्युताभ्याम्
ज्युतैः
चतुर्थी
ज्युताय
ज्युताभ्याम्
ज्युतेभ्यः
पञ्चमी
ज्युतात् / ज्युताद्
ज्युताभ्याम्
ज्युतेभ्यः
षष्ठी
ज्युतस्य
ज्युतयोः
ज्युतानाम्
सप्तमी
ज्युते
ज्युतयोः
ज्युतेषु
 
एक
द्वि
बहु
प्रथमा
ज्युतः
ज्युतौ
ज्युताः
सम्बोधन
ज्युत
ज्युतौ
ज्युताः
द्वितीया
ज्युतम्
ज्युतौ
ज्युतान्
तृतीया
ज्युतेन
ज्युताभ्याम्
ज्युतैः
चतुर्थी
ज्युताय
ज्युताभ्याम्
ज्युतेभ्यः
पञ्चमी
ज्युतात् / ज्युताद्
ज्युताभ्याम्
ज्युतेभ्यः
षष्ठी
ज्युतस्य
ज्युतयोः
ज्युतानाम्
सप्तमी
ज्युते
ज्युतयोः
ज्युतेषु


अन्याः