ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतति
ज्योततः
ज्योतन्ति
मध्यम
ज्योतसि
ज्योतथः
ज्योतथ
उत्तम
ज्योतामि
ज्योतावः
ज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुज्योत
जुज्युततुः
जुज्युतुः
मध्यम
जुज्योतिथ
जुज्युतथुः
जुज्युत
उत्तम
जुज्योत
जुज्युतिव
जुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतिता
ज्योतितारौ
ज्योतितारः
मध्यम
ज्योतितासि
ज्योतितास्थः
ज्योतितास्थ
उत्तम
ज्योतितास्मि
ज्योतितास्वः
ज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतिष्यति
ज्योतिष्यतः
ज्योतिष्यन्ति
मध्यम
ज्योतिष्यसि
ज्योतिष्यथः
ज्योतिष्यथ
उत्तम
ज्योतिष्यामि
ज्योतिष्यावः
ज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योततात् / ज्योतताद् / ज्योततु
ज्योतताम्
ज्योतन्तु
मध्यम
ज्योततात् / ज्योतताद् / ज्योत
ज्योततम्
ज्योतत
उत्तम
ज्योतानि
ज्योताव
ज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योतत् / अज्योतद्
अज्योतताम्
अज्योतन्
मध्यम
अज्योतः
अज्योततम्
अज्योतत
उत्तम
अज्योतम्
अज्योताव
अज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतेत् / ज्योतेद्
ज्योतेताम्
ज्योतेयुः
मध्यम
ज्योतेः
ज्योतेतम्
ज्योतेत
उत्तम
ज्योतेयम्
ज्योतेव
ज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्युत्यात् / ज्युत्याद्
ज्युत्यास्ताम्
ज्युत्यासुः
मध्यम
ज्युत्याः
ज्युत्यास्तम्
ज्युत्यास्त
उत्तम
ज्युत्यासम्
ज्युत्यास्व
ज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्युतत् / अज्युतद् / अज्योतीत् / अज्योतीद्
अज्युतताम् / अज्योतिष्टाम्
अज्युतन् / अज्योतिषुः
मध्यम
अज्युतः / अज्योतीः
अज्युततम् / अज्योतिष्टम्
अज्युतत / अज्योतिष्ट
उत्तम
अज्युतम् / अज्योतिषम्
अज्युताव / अज्योतिष्व
अज्युताम / अज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योतिष्यत् / अज्योतिष्यद्
अज्योतिष्यताम्
अज्योतिष्यन्
मध्यम
अज्योतिष्यः
अज्योतिष्यतम्
अज्योतिष्यत
उत्तम
अज्योतिष्यम्
अज्योतिष्याव
अज्योतिष्याम