ज्युतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्युतितः
ज्युतितौ
ज्युतिताः
सम्बोधन
ज्युतित
ज्युतितौ
ज्युतिताः
द्वितीया
ज्युतितम्
ज्युतितौ
ज्युतितान्
तृतीया
ज्युतितेन
ज्युतिताभ्याम्
ज्युतितैः
चतुर्थी
ज्युतिताय
ज्युतिताभ्याम्
ज्युतितेभ्यः
पञ्चमी
ज्युतितात् / ज्युतिताद्
ज्युतिताभ्याम्
ज्युतितेभ्यः
षष्ठी
ज्युतितस्य
ज्युतितयोः
ज्युतितानाम्
सप्तमी
ज्युतिते
ज्युतितयोः
ज्युतितेषु
 
एक
द्वि
बहु
प्रथमा
ज्युतितः
ज्युतितौ
ज्युतिताः
सम्बोधन
ज्युतित
ज्युतितौ
ज्युतिताः
द्वितीया
ज्युतितम्
ज्युतितौ
ज्युतितान्
तृतीया
ज्युतितेन
ज्युतिताभ्याम्
ज्युतितैः
चतुर्थी
ज्युतिताय
ज्युतिताभ्याम्
ज्युतितेभ्यः
पञ्चमी
ज्युतितात् / ज्युतिताद्
ज्युतिताभ्याम्
ज्युतितेभ्यः
षष्ठी
ज्युतितस्य
ज्युतितयोः
ज्युतितानाम्
सप्तमी
ज्युतिते
ज्युतितयोः
ज्युतितेषु


अन्याः