ज्यातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यातव्यः
ज्यातव्यौ
ज्यातव्याः
सम्बोधन
ज्यातव्य
ज्यातव्यौ
ज्यातव्याः
द्वितीया
ज्यातव्यम्
ज्यातव्यौ
ज्यातव्यान्
तृतीया
ज्यातव्येन
ज्यातव्याभ्याम्
ज्यातव्यैः
चतुर्थी
ज्यातव्याय
ज्यातव्याभ्याम्
ज्यातव्येभ्यः
पञ्चमी
ज्यातव्यात् / ज्यातव्याद्
ज्यातव्याभ्याम्
ज्यातव्येभ्यः
षष्ठी
ज्यातव्यस्य
ज्यातव्ययोः
ज्यातव्यानाम्
सप्तमी
ज्यातव्ये
ज्यातव्ययोः
ज्यातव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्यातव्यः
ज्यातव्यौ
ज्यातव्याः
सम्बोधन
ज्यातव्य
ज्यातव्यौ
ज्यातव्याः
द्वितीया
ज्यातव्यम्
ज्यातव्यौ
ज्यातव्यान्
तृतीया
ज्यातव्येन
ज्यातव्याभ्याम्
ज्यातव्यैः
चतुर्थी
ज्यातव्याय
ज्यातव्याभ्याम्
ज्यातव्येभ्यः
पञ्चमी
ज्यातव्यात् / ज्यातव्याद्
ज्यातव्याभ्याम्
ज्यातव्येभ्यः
षष्ठी
ज्यातव्यस्य
ज्यातव्ययोः
ज्यातव्यानाम्
सप्तमी
ज्यातव्ये
ज्यातव्ययोः
ज्यातव्येषु


अन्याः