ज्यवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्यवमानः
ज्यवमानौ
ज्यवमानाः
सम्बोधन
ज्यवमान
ज्यवमानौ
ज्यवमानाः
द्वितीया
ज्यवमानम्
ज्यवमानौ
ज्यवमानान्
तृतीया
ज्यवमानेन
ज्यवमानाभ्याम्
ज्यवमानैः
चतुर्थी
ज्यवमानाय
ज्यवमानाभ्याम्
ज्यवमानेभ्यः
पञ्चमी
ज्यवमानात् / ज्यवमानाद्
ज्यवमानाभ्याम्
ज्यवमानेभ्यः
षष्ठी
ज्यवमानस्य
ज्यवमानयोः
ज्यवमानानाम्
सप्तमी
ज्यवमाने
ज्यवमानयोः
ज्यवमानेषु
 
एक
द्वि
बहु
प्रथमा
ज्यवमानः
ज्यवमानौ
ज्यवमानाः
सम्बोधन
ज्यवमान
ज्यवमानौ
ज्यवमानाः
द्वितीया
ज्यवमानम्
ज्यवमानौ
ज्यवमानान्
तृतीया
ज्यवमानेन
ज्यवमानाभ्याम्
ज्यवमानैः
चतुर्थी
ज्यवमानाय
ज्यवमानाभ्याम्
ज्यवमानेभ्यः
पञ्चमी
ज्यवमानात् / ज्यवमानाद्
ज्यवमानाभ्याम्
ज्यवमानेभ्यः
षष्ठी
ज्यवमानस्य
ज्यवमानयोः
ज्यवमानानाम्
सप्तमी
ज्यवमाने
ज्यवमानयोः
ज्यवमानेषु


अन्याः