ज्ञापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञापयितव्यः
ज्ञापयितव्यौ
ज्ञापयितव्याः
सम्बोधन
ज्ञापयितव्य
ज्ञापयितव्यौ
ज्ञापयितव्याः
द्वितीया
ज्ञापयितव्यम्
ज्ञापयितव्यौ
ज्ञापयितव्यान्
तृतीया
ज्ञापयितव्येन
ज्ञापयितव्याभ्याम्
ज्ञापयितव्यैः
चतुर्थी
ज्ञापयितव्याय
ज्ञापयितव्याभ्याम्
ज्ञापयितव्येभ्यः
पञ्चमी
ज्ञापयितव्यात् / ज्ञापयितव्याद्
ज्ञापयितव्याभ्याम्
ज्ञापयितव्येभ्यः
षष्ठी
ज्ञापयितव्यस्य
ज्ञापयितव्ययोः
ज्ञापयितव्यानाम्
सप्तमी
ज्ञापयितव्ये
ज्ञापयितव्ययोः
ज्ञापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्ञापयितव्यः
ज्ञापयितव्यौ
ज्ञापयितव्याः
सम्बोधन
ज्ञापयितव्य
ज्ञापयितव्यौ
ज्ञापयितव्याः
द्वितीया
ज्ञापयितव्यम्
ज्ञापयितव्यौ
ज्ञापयितव्यान्
तृतीया
ज्ञापयितव्येन
ज्ञापयितव्याभ्याम्
ज्ञापयितव्यैः
चतुर्थी
ज्ञापयितव्याय
ज्ञापयितव्याभ्याम्
ज्ञापयितव्येभ्यः
पञ्चमी
ज्ञापयितव्यात् / ज्ञापयितव्याद्
ज्ञापयितव्याभ्याम्
ज्ञापयितव्येभ्यः
षष्ठी
ज्ञापयितव्यस्य
ज्ञापयितव्ययोः
ज्ञापयितव्यानाम्
सप्तमी
ज्ञापयितव्ये
ज्ञापयितव्ययोः
ज्ञापयितव्येषु


अन्याः