ज्ञपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपकः
ज्ञपकौ
ज्ञपकाः
सम्बोधन
ज्ञपक
ज्ञपकौ
ज्ञपकाः
द्वितीया
ज्ञपकम्
ज्ञपकौ
ज्ञपकान्
तृतीया
ज्ञपकेन
ज्ञपकाभ्याम्
ज्ञपकैः
चतुर्थी
ज्ञपकाय
ज्ञपकाभ्याम्
ज्ञपकेभ्यः
पञ्चमी
ज्ञपकात् / ज्ञपकाद्
ज्ञपकाभ्याम्
ज्ञपकेभ्यः
षष्ठी
ज्ञपकस्य
ज्ञपकयोः
ज्ञपकानाम्
सप्तमी
ज्ञपके
ज्ञपकयोः
ज्ञपकेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपकः
ज्ञपकौ
ज्ञपकाः
सम्बोधन
ज्ञपक
ज्ञपकौ
ज्ञपकाः
द्वितीया
ज्ञपकम्
ज्ञपकौ
ज्ञपकान्
तृतीया
ज्ञपकेन
ज्ञपकाभ्याम्
ज्ञपकैः
चतुर्थी
ज्ञपकाय
ज्ञपकाभ्याम्
ज्ञपकेभ्यः
पञ्चमी
ज्ञपकात् / ज्ञपकाद्
ज्ञपकाभ्याम्
ज्ञपकेभ्यः
षष्ठी
ज्ञपकस्य
ज्ञपकयोः
ज्ञपकानाम्
सप्तमी
ज्ञपके
ज्ञपकयोः
ज्ञपकेषु


अन्याः