जेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जेतव्यः
जेतव्यौ
जेतव्याः
सम्बोधन
जेतव्य
जेतव्यौ
जेतव्याः
द्वितीया
जेतव्यम्
जेतव्यौ
जेतव्यान्
तृतीया
जेतव्येन
जेतव्याभ्याम्
जेतव्यैः
चतुर्थी
जेतव्याय
जेतव्याभ्याम्
जेतव्येभ्यः
पञ्चमी
जेतव्यात् / जेतव्याद्
जेतव्याभ्याम्
जेतव्येभ्यः
षष्ठी
जेतव्यस्य
जेतव्ययोः
जेतव्यानाम्
सप्तमी
जेतव्ये
जेतव्ययोः
जेतव्येषु
 
एक
द्वि
बहु
प्रथमा
जेतव्यः
जेतव्यौ
जेतव्याः
सम्बोधन
जेतव्य
जेतव्यौ
जेतव्याः
द्वितीया
जेतव्यम्
जेतव्यौ
जेतव्यान्
तृतीया
जेतव्येन
जेतव्याभ्याम्
जेतव्यैः
चतुर्थी
जेतव्याय
जेतव्याभ्याम्
जेतव्येभ्यः
पञ्चमी
जेतव्यात् / जेतव्याद्
जेतव्याभ्याम्
जेतव्येभ्यः
षष्ठी
जेतव्यस्य
जेतव्ययोः
जेतव्यानाम्
सप्तमी
जेतव्ये
जेतव्ययोः
जेतव्येषु


अन्याः