जृम्भमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जृम्भमाणः
जृम्भमाणौ
जृम्भमाणाः
सम्बोधन
जृम्भमाण
जृम्भमाणौ
जृम्भमाणाः
द्वितीया
जृम्भमाणम्
जृम्भमाणौ
जृम्भमाणान्
तृतीया
जृम्भमाणेन
जृम्भमाणाभ्याम्
जृम्भमाणैः
चतुर्थी
जृम्भमाणाय
जृम्भमाणाभ्याम्
जृम्भमाणेभ्यः
पञ्चमी
जृम्भमाणात् / जृम्भमाणाद्
जृम्भमाणाभ्याम्
जृम्भमाणेभ्यः
षष्ठी
जृम्भमाणस्य
जृम्भमाणयोः
जृम्भमाणानाम्
सप्तमी
जृम्भमाणे
जृम्भमाणयोः
जृम्भमाणेषु
 
एक
द्वि
बहु
प्रथमा
जृम्भमाणः
जृम्भमाणौ
जृम्भमाणाः
सम्बोधन
जृम्भमाण
जृम्भमाणौ
जृम्भमाणाः
द्वितीया
जृम्भमाणम्
जृम्भमाणौ
जृम्भमाणान्
तृतीया
जृम्भमाणेन
जृम्भमाणाभ्याम्
जृम्भमाणैः
चतुर्थी
जृम्भमाणाय
जृम्भमाणाभ्याम्
जृम्भमाणेभ्यः
पञ्चमी
जृम्भमाणात् / जृम्भमाणाद्
जृम्भमाणाभ्याम्
जृम्भमाणेभ्यः
षष्ठी
जृम्भमाणस्य
जृम्भमाणयोः
जृम्भमाणानाम्
सप्तमी
जृम्भमाणे
जृम्भमाणयोः
जृम्भमाणेषु


अन्याः