जूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूर्यमाणः
जूर्यमाणौ
जूर्यमाणाः
सम्बोधन
जूर्यमाण
जूर्यमाणौ
जूर्यमाणाः
द्वितीया
जूर्यमाणम्
जूर्यमाणौ
जूर्यमाणान्
तृतीया
जूर्यमाणेन
जूर्यमाणाभ्याम्
जूर्यमाणैः
चतुर्थी
जूर्यमाणाय
जूर्यमाणाभ्याम्
जूर्यमाणेभ्यः
पञ्चमी
जूर्यमाणात् / जूर्यमाणाद्
जूर्यमाणाभ्याम्
जूर्यमाणेभ्यः
षष्ठी
जूर्यमाणस्य
जूर्यमाणयोः
जूर्यमाणानाम्
सप्तमी
जूर्यमाणे
जूर्यमाणयोः
जूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
जूर्यमाणः
जूर्यमाणौ
जूर्यमाणाः
सम्बोधन
जूर्यमाण
जूर्यमाणौ
जूर्यमाणाः
द्वितीया
जूर्यमाणम्
जूर्यमाणौ
जूर्यमाणान्
तृतीया
जूर्यमाणेन
जूर्यमाणाभ्याम्
जूर्यमाणैः
चतुर्थी
जूर्यमाणाय
जूर्यमाणाभ्याम्
जूर्यमाणेभ्यः
पञ्चमी
जूर्यमाणात् / जूर्यमाणाद्
जूर्यमाणाभ्याम्
जूर्यमाणेभ्यः
षष्ठी
जूर्यमाणस्य
जूर्यमाणयोः
जूर्यमाणानाम्
सप्तमी
जूर्यमाणे
जूर्यमाणयोः
जूर्यमाणेषु


अन्याः