जूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूरणीयः
जूरणीयौ
जूरणीयाः
सम्बोधन
जूरणीय
जूरणीयौ
जूरणीयाः
द्वितीया
जूरणीयम्
जूरणीयौ
जूरणीयान्
तृतीया
जूरणीयेन
जूरणीयाभ्याम्
जूरणीयैः
चतुर्थी
जूरणीयाय
जूरणीयाभ्याम्
जूरणीयेभ्यः
पञ्चमी
जूरणीयात् / जूरणीयाद्
जूरणीयाभ्याम्
जूरणीयेभ्यः
षष्ठी
जूरणीयस्य
जूरणीययोः
जूरणीयानाम्
सप्तमी
जूरणीये
जूरणीययोः
जूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
जूरणीयः
जूरणीयौ
जूरणीयाः
सम्बोधन
जूरणीय
जूरणीयौ
जूरणीयाः
द्वितीया
जूरणीयम्
जूरणीयौ
जूरणीयान्
तृतीया
जूरणीयेन
जूरणीयाभ्याम्
जूरणीयैः
चतुर्थी
जूरणीयाय
जूरणीयाभ्याम्
जूरणीयेभ्यः
पञ्चमी
जूरणीयात् / जूरणीयाद्
जूरणीयाभ्याम्
जूरणीयेभ्यः
षष्ठी
जूरणीयस्य
जूरणीययोः
जूरणीयानाम्
सप्तमी
जूरणीये
जूरणीययोः
जूरणीयेषु


अन्याः