जूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जूरकः
जूरकौ
जूरकाः
सम्बोधन
जूरक
जूरकौ
जूरकाः
द्वितीया
जूरकम्
जूरकौ
जूरकान्
तृतीया
जूरकेण
जूरकाभ्याम्
जूरकैः
चतुर्थी
जूरकाय
जूरकाभ्याम्
जूरकेभ्यः
पञ्चमी
जूरकात् / जूरकाद्
जूरकाभ्याम्
जूरकेभ्यः
षष्ठी
जूरकस्य
जूरकयोः
जूरकाणाम्
सप्तमी
जूरके
जूरकयोः
जूरकेषु
 
एक
द्वि
बहु
प्रथमा
जूरकः
जूरकौ
जूरकाः
सम्बोधन
जूरक
जूरकौ
जूरकाः
द्वितीया
जूरकम्
जूरकौ
जूरकान्
तृतीया
जूरकेण
जूरकाभ्याम्
जूरकैः
चतुर्थी
जूरकाय
जूरकाभ्याम्
जूरकेभ्यः
पञ्चमी
जूरकात् / जूरकाद्
जूरकाभ्याम्
जूरकेभ्यः
षष्ठी
जूरकस्य
जूरकयोः
जूरकाणाम्
सप्तमी
जूरके
जूरकयोः
जूरकेषु


अन्याः