जुतित शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुतितम्
जुतिते
जुतितानि
सम्बोधन
जुतित
जुतिते
जुतितानि
द्वितीया
जुतितम्
जुतिते
जुतितानि
तृतीया
जुतितेन
जुतिताभ्याम्
जुतितैः
चतुर्थी
जुतिताय
जुतिताभ्याम्
जुतितेभ्यः
पञ्चमी
जुतितात् / जुतिताद्
जुतिताभ्याम्
जुतितेभ्यः
षष्ठी
जुतितस्य
जुतितयोः
जुतितानाम्
सप्तमी
जुतिते
जुतितयोः
जुतितेषु
 
एक
द्वि
बहु
प्रथमा
जुतितम्
जुतिते
जुतितानि
सम्बोधन
जुतित
जुतिते
जुतितानि
द्वितीया
जुतितम्
जुतिते
जुतितानि
तृतीया
जुतितेन
जुतिताभ्याम्
जुतितैः
चतुर्थी
जुतिताय
जुतिताभ्याम्
जुतितेभ्यः
पञ्चमी
जुतितात् / जुतिताद्
जुतिताभ्याम्
जुतितेभ्यः
षष्ठी
जुतितस्य
जुतितयोः
जुतितानाम्
सप्तमी
जुतिते
जुतितयोः
जुतितेषु


अन्याः