जुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जुडनीयः
जुडनीयौ
जुडनीयाः
सम्बोधन
जुडनीय
जुडनीयौ
जुडनीयाः
द्वितीया
जुडनीयम्
जुडनीयौ
जुडनीयान्
तृतीया
जुडनीयेन
जुडनीयाभ्याम्
जुडनीयैः
चतुर्थी
जुडनीयाय
जुडनीयाभ्याम्
जुडनीयेभ्यः
पञ्चमी
जुडनीयात् / जुडनीयाद्
जुडनीयाभ्याम्
जुडनीयेभ्यः
षष्ठी
जुडनीयस्य
जुडनीययोः
जुडनीयानाम्
सप्तमी
जुडनीये
जुडनीययोः
जुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
जुडनीयः
जुडनीयौ
जुडनीयाः
सम्बोधन
जुडनीय
जुडनीयौ
जुडनीयाः
द्वितीया
जुडनीयम्
जुडनीयौ
जुडनीयान्
तृतीया
जुडनीयेन
जुडनीयाभ्याम्
जुडनीयैः
चतुर्थी
जुडनीयाय
जुडनीयाभ्याम्
जुडनीयेभ्यः
पञ्चमी
जुडनीयात् / जुडनीयाद्
जुडनीयाभ्याम्
जुडनीयेभ्यः
षष्ठी
जुडनीयस्य
जुडनीययोः
जुडनीयानाम्
सप्तमी
जुडनीये
जुडनीययोः
जुडनीयेषु


अन्याः