जिह्वामूलीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिह्वामूलीयम्
जिह्वामूलीये
जिह्वामूलीयानि
सम्बोधन
जिह्वामूलीय
जिह्वामूलीये
जिह्वामूलीयानि
द्वितीया
जिह्वामूलीयम्
जिह्वामूलीये
जिह्वामूलीयानि
तृतीया
जिह्वामूलीयेन
जिह्वामूलीयाभ्याम्
जिह्वामूलीयैः
चतुर्थी
जिह्वामूलीयाय
जिह्वामूलीयाभ्याम्
जिह्वामूलीयेभ्यः
पञ्चमी
जिह्वामूलीयात् / जिह्वामूलीयाद्
जिह्वामूलीयाभ्याम्
जिह्वामूलीयेभ्यः
षष्ठी
जिह्वामूलीयस्य
जिह्वामूलीययोः
जिह्वामूलीयानाम्
सप्तमी
जिह्वामूलीये
जिह्वामूलीययोः
जिह्वामूलीयेषु
 
एक
द्वि
बहु
प्रथमा
जिह्वामूलीयम्
जिह्वामूलीये
जिह्वामूलीयानि
सम्बोधन
जिह्वामूलीय
जिह्वामूलीये
जिह्वामूलीयानि
द्वितीया
जिह्वामूलीयम्
जिह्वामूलीये
जिह्वामूलीयानि
तृतीया
जिह्वामूलीयेन
जिह्वामूलीयाभ्याम्
जिह्वामूलीयैः
चतुर्थी
जिह्वामूलीयाय
जिह्वामूलीयाभ्याम्
जिह्वामूलीयेभ्यः
पञ्चमी
जिह्वामूलीयात् / जिह्वामूलीयाद्
जिह्वामूलीयाभ्याम्
जिह्वामूलीयेभ्यः
षष्ठी
जिह्वामूलीयस्य
जिह्वामूलीययोः
जिह्वामूलीयानाम्
सप्तमी
जिह्वामूलीये
जिह्वामूलीययोः
जिह्वामूलीयेषु


अन्याः