जिह्वामूलीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिह्वामूलीया
जिह्वामूलीये
जिह्वामूलीयाः
सम्बोधन
जिह्वामूलीये
जिह्वामूलीये
जिह्वामूलीयाः
द्वितीया
जिह्वामूलीयाम्
जिह्वामूलीये
जिह्वामूलीयाः
तृतीया
जिह्वामूलीयया
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभिः
चतुर्थी
जिह्वामूलीयायै
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभ्यः
पञ्चमी
जिह्वामूलीयायाः
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभ्यः
षष्ठी
जिह्वामूलीयायाः
जिह्वामूलीययोः
जिह्वामूलीयानाम्
सप्तमी
जिह्वामूलीयायाम्
जिह्वामूलीययोः
जिह्वामूलीयासु
 
एक
द्वि
बहु
प्रथमा
जिह्वामूलीया
जिह्वामूलीये
जिह्वामूलीयाः
सम्बोधन
जिह्वामूलीये
जिह्वामूलीये
जिह्वामूलीयाः
द्वितीया
जिह्वामूलीयाम्
जिह्वामूलीये
जिह्वामूलीयाः
तृतीया
जिह्वामूलीयया
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभिः
चतुर्थी
जिह्वामूलीयायै
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभ्यः
पञ्चमी
जिह्वामूलीयायाः
जिह्वामूलीयाभ्याम्
जिह्वामूलीयाभ्यः
षष्ठी
जिह्वामूलीयायाः
जिह्वामूलीययोः
जिह्वामूलीयानाम्
सप्तमी
जिह्वामूलीयायाम्
जिह्वामूलीययोः
जिह्वामूलीयासु


अन्याः