जल्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जल्पितव्यः
जल्पितव्यौ
जल्पितव्याः
सम्बोधन
जल्पितव्य
जल्पितव्यौ
जल्पितव्याः
द्वितीया
जल्पितव्यम्
जल्पितव्यौ
जल्पितव्यान्
तृतीया
जल्पितव्येन
जल्पितव्याभ्याम्
जल्पितव्यैः
चतुर्थी
जल्पितव्याय
जल्पितव्याभ्याम्
जल्पितव्येभ्यः
पञ्चमी
जल्पितव्यात् / जल्पितव्याद्
जल्पितव्याभ्याम्
जल्पितव्येभ्यः
षष्ठी
जल्पितव्यस्य
जल्पितव्ययोः
जल्पितव्यानाम्
सप्तमी
जल्पितव्ये
जल्पितव्ययोः
जल्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
जल्पितव्यः
जल्पितव्यौ
जल्पितव्याः
सम्बोधन
जल्पितव्य
जल्पितव्यौ
जल्पितव्याः
द्वितीया
जल्पितव्यम्
जल्पितव्यौ
जल्पितव्यान्
तृतीया
जल्पितव्येन
जल्पितव्याभ्याम्
जल्पितव्यैः
चतुर्थी
जल्पितव्याय
जल्पितव्याभ्याम्
जल्पितव्येभ्यः
पञ्चमी
जल्पितव्यात् / जल्पितव्याद्
जल्पितव्याभ्याम्
जल्पितव्येभ्यः
षष्ठी
जल्पितव्यस्य
जल्पितव्ययोः
जल्पितव्यानाम्
सप्तमी
जल्पितव्ये
जल्पितव्ययोः
जल्पितव्येषु


अन्याः