जर्त्सनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्त्सनीयः
जर्त्सनीयौ
जर्त्सनीयाः
सम्बोधन
जर्त्सनीय
जर्त्सनीयौ
जर्त्सनीयाः
द्वितीया
जर्त्सनीयम्
जर्त्सनीयौ
जर्त्सनीयान्
तृतीया
जर्त्सनीयेन
जर्त्सनीयाभ्याम्
जर्त्सनीयैः
चतुर्थी
जर्त्सनीयाय
जर्त्सनीयाभ्याम्
जर्त्सनीयेभ्यः
पञ्चमी
जर्त्सनीयात् / जर्त्सनीयाद्
जर्त्सनीयाभ्याम्
जर्त्सनीयेभ्यः
षष्ठी
जर्त्सनीयस्य
जर्त्सनीययोः
जर्त्सनीयानाम्
सप्तमी
जर्त्सनीये
जर्त्सनीययोः
जर्त्सनीयेषु
 
एक
द्वि
बहु
प्रथमा
जर्त्सनीयः
जर्त्सनीयौ
जर्त्सनीयाः
सम्बोधन
जर्त्सनीय
जर्त्सनीयौ
जर्त्सनीयाः
द्वितीया
जर्त्सनीयम्
जर्त्सनीयौ
जर्त्सनीयान्
तृतीया
जर्त्सनीयेन
जर्त्सनीयाभ्याम्
जर्त्सनीयैः
चतुर्थी
जर्त्सनीयाय
जर्त्सनीयाभ्याम्
जर्त्सनीयेभ्यः
पञ्चमी
जर्त्सनीयात् / जर्त्सनीयाद्
जर्त्सनीयाभ्याम्
जर्त्सनीयेभ्यः
षष्ठी
जर्त्सनीयस्य
जर्त्सनीययोः
जर्त्सनीयानाम्
सप्तमी
जर्त्सनीये
जर्त्सनीययोः
जर्त्सनीयेषु


अन्याः